Declension table of ?ṣoḍaśinī

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśinī ṣoḍaśinyau ṣoḍaśinyaḥ
Vocativeṣoḍaśini ṣoḍaśinyau ṣoḍaśinyaḥ
Accusativeṣoḍaśinīm ṣoḍaśinyau ṣoḍaśinīḥ
Instrumentalṣoḍaśinyā ṣoḍaśinībhyām ṣoḍaśinībhiḥ
Dativeṣoḍaśinyai ṣoḍaśinībhyām ṣoḍaśinībhyaḥ
Ablativeṣoḍaśinyāḥ ṣoḍaśinībhyām ṣoḍaśinībhyaḥ
Genitiveṣoḍaśinyāḥ ṣoḍaśinyoḥ ṣoḍaśinīnām
Locativeṣoḍaśinyām ṣoḍaśinyoḥ ṣoḍaśinīṣu

Compound ṣoḍaśini - ṣoḍaśinī -

Adverb -ṣoḍaśini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria