Declension table of ṣoḍaśin

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśī ṣoḍaśinau ṣoḍaśinaḥ
Vocativeṣoḍaśin ṣoḍaśinau ṣoḍaśinaḥ
Accusativeṣoḍaśinam ṣoḍaśinau ṣoḍaśinaḥ
Instrumentalṣoḍaśinā ṣoḍaśibhyām ṣoḍaśibhiḥ
Dativeṣoḍaśine ṣoḍaśibhyām ṣoḍaśibhyaḥ
Ablativeṣoḍaśinaḥ ṣoḍaśibhyām ṣoḍaśibhyaḥ
Genitiveṣoḍaśinaḥ ṣoḍaśinoḥ ṣoḍaśinām
Locativeṣoḍaśini ṣoḍaśinoḥ ṣoḍaśiṣu

Compound ṣoḍaśi -

Adverb -ṣoḍaśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria