Declension table of ?ṣoḍaśikā

Deva

FeminineSingularDualPlural
Nominativeṣoḍaśikā ṣoḍaśike ṣoḍaśikāḥ
Vocativeṣoḍaśike ṣoḍaśike ṣoḍaśikāḥ
Accusativeṣoḍaśikām ṣoḍaśike ṣoḍaśikāḥ
Instrumentalṣoḍaśikayā ṣoḍaśikābhyām ṣoḍaśikābhiḥ
Dativeṣoḍaśikāyai ṣoḍaśikābhyām ṣoḍaśikābhyaḥ
Ablativeṣoḍaśikāyāḥ ṣoḍaśikābhyām ṣoḍaśikābhyaḥ
Genitiveṣoḍaśikāyāḥ ṣoḍaśikayoḥ ṣoḍaśikānām
Locativeṣoḍaśikāyām ṣoḍaśikayoḥ ṣoḍaśikāsu

Adverb -ṣoḍaśikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria