सुबन्तावली ?षोडशविस्तृता

Roma

स्त्रीएकद्विबहु
प्रथमाषोडशविस्तृता षोडशविस्तृते षोडशविस्तृताः
सम्बोधनम्षोडशविस्तृते षोडशविस्तृते षोडशविस्तृताः
द्वितीयाषोडशविस्तृताम् षोडशविस्तृते षोडशविस्तृताः
तृतीयाषोडशविस्तृतया षोडशविस्तृताभ्याम् षोडशविस्तृताभिः
चतुर्थीषोडशविस्तृतायै षोडशविस्तृताभ्याम् षोडशविस्तृताभ्यः
पञ्चमीषोडशविस्तृतायाः षोडशविस्तृताभ्याम् षोडशविस्तृताभ्यः
षष्ठीषोडशविस्तृतायाः षोडशविस्तृतयोः षोडशविस्तृतानाम्
सप्तमीषोडशविस्तृतायाम् षोडशविस्तृतयोः षोडशविस्तृतासु

अव्यय ॰षोडशविस्तृतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria