Declension table of ṣoḍaśavarṣa

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśavarṣaḥ ṣoḍaśavarṣau ṣoḍaśavarṣāḥ
Vocativeṣoḍaśavarṣa ṣoḍaśavarṣau ṣoḍaśavarṣāḥ
Accusativeṣoḍaśavarṣam ṣoḍaśavarṣau ṣoḍaśavarṣān
Instrumentalṣoḍaśavarṣeṇa ṣoḍaśavarṣābhyām ṣoḍaśavarṣaiḥ ṣoḍaśavarṣebhiḥ
Dativeṣoḍaśavarṣāya ṣoḍaśavarṣābhyām ṣoḍaśavarṣebhyaḥ
Ablativeṣoḍaśavarṣāt ṣoḍaśavarṣābhyām ṣoḍaśavarṣebhyaḥ
Genitiveṣoḍaśavarṣasya ṣoḍaśavarṣayoḥ ṣoḍaśavarṣāṇām
Locativeṣoḍaśavarṣe ṣoḍaśavarṣayoḥ ṣoḍaśavarṣeṣu

Compound ṣoḍaśavarṣa -

Adverb -ṣoḍaśavarṣam -ṣoḍaśavarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria