Declension table of ?ṣoḍaśarātra

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśarātraḥ ṣoḍaśarātrau ṣoḍaśarātrāḥ
Vocativeṣoḍaśarātra ṣoḍaśarātrau ṣoḍaśarātrāḥ
Accusativeṣoḍaśarātram ṣoḍaśarātrau ṣoḍaśarātrān
Instrumentalṣoḍaśarātreṇa ṣoḍaśarātrābhyām ṣoḍaśarātraiḥ ṣoḍaśarātrebhiḥ
Dativeṣoḍaśarātrāya ṣoḍaśarātrābhyām ṣoḍaśarātrebhyaḥ
Ablativeṣoḍaśarātrāt ṣoḍaśarātrābhyām ṣoḍaśarātrebhyaḥ
Genitiveṣoḍaśarātrasya ṣoḍaśarātrayoḥ ṣoḍaśarātrāṇām
Locativeṣoḍaśarātre ṣoḍaśarātrayoḥ ṣoḍaśarātreṣu

Compound ṣoḍaśarātra -

Adverb -ṣoḍaśarātram -ṣoḍaśarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria