सुबन्तावली ?षोडशनित्यतन्त्र

Roma

नपुंसकम्एकद्विबहु
प्रथमाषोडशनित्यतन्त्रम् षोडशनित्यतन्त्रे षोडशनित्यतन्त्राणि
सम्बोधनम्षोडशनित्यतन्त्र षोडशनित्यतन्त्रे षोडशनित्यतन्त्राणि
द्वितीयाषोडशनित्यतन्त्रम् षोडशनित्यतन्त्रे षोडशनित्यतन्त्राणि
तृतीयाषोडशनित्यतन्त्रेण षोडशनित्यतन्त्राभ्याम् षोडशनित्यतन्त्रैः
चतुर्थीषोडशनित्यतन्त्राय षोडशनित्यतन्त्राभ्याम् षोडशनित्यतन्त्रेभ्यः
पञ्चमीषोडशनित्यतन्त्रात् षोडशनित्यतन्त्राभ्याम् षोडशनित्यतन्त्रेभ्यः
षष्ठीषोडशनित्यतन्त्रस्य षोडशनित्यतन्त्रयोः षोडशनित्यतन्त्राणाम्
सप्तमीषोडशनित्यतन्त्रे षोडशनित्यतन्त्रयोः षोडशनित्यतन्त्रेषु

समास षोडशनित्यतन्त्र

अव्यय ॰षोडशनित्यतन्त्रम् ॰षोडशनित्यतन्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria