Declension table of ṣoḍaśaka

Deva

NeuterSingularDualPlural
Nominativeṣoḍaśakam ṣoḍaśake ṣoḍaśakāni
Vocativeṣoḍaśaka ṣoḍaśake ṣoḍaśakāni
Accusativeṣoḍaśakam ṣoḍaśake ṣoḍaśakāni
Instrumentalṣoḍaśakena ṣoḍaśakābhyām ṣoḍaśakaiḥ
Dativeṣoḍaśakāya ṣoḍaśakābhyām ṣoḍaśakebhyaḥ
Ablativeṣoḍaśakāt ṣoḍaśakābhyām ṣoḍaśakebhyaḥ
Genitiveṣoḍaśakasya ṣoḍaśakayoḥ ṣoḍaśakānām
Locativeṣoḍaśake ṣoḍaśakayoḥ ṣoḍaśakeṣu

Compound ṣoḍaśaka -

Adverb -ṣoḍaśakam -ṣoḍaśakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria