Declension table of ṣoḍaśagrantha

Deva

MasculineSingularDualPlural
Nominativeṣoḍaśagranthaḥ ṣoḍaśagranthau ṣoḍaśagranthāḥ
Vocativeṣoḍaśagrantha ṣoḍaśagranthau ṣoḍaśagranthāḥ
Accusativeṣoḍaśagrantham ṣoḍaśagranthau ṣoḍaśagranthān
Instrumentalṣoḍaśagranthena ṣoḍaśagranthābhyām ṣoḍaśagranthaiḥ ṣoḍaśagranthebhiḥ
Dativeṣoḍaśagranthāya ṣoḍaśagranthābhyām ṣoḍaśagranthebhyaḥ
Ablativeṣoḍaśagranthāt ṣoḍaśagranthābhyām ṣoḍaśagranthebhyaḥ
Genitiveṣoḍaśagranthasya ṣoḍaśagranthayoḥ ṣoḍaśagranthānām
Locativeṣoḍaśagranthe ṣoḍaśagranthayoḥ ṣoḍaśagrantheṣu

Compound ṣoḍaśagrantha -

Adverb -ṣoḍaśagrantham -ṣoḍaśagranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria