Declension table of ṣiḍga

Deva

NeuterSingularDualPlural
Nominativeṣiḍgam ṣiḍge ṣiḍgāni
Vocativeṣiḍga ṣiḍge ṣiḍgāni
Accusativeṣiḍgam ṣiḍge ṣiḍgāni
Instrumentalṣiḍgena ṣiḍgābhyām ṣiḍgaiḥ
Dativeṣiḍgāya ṣiḍgābhyām ṣiḍgebhyaḥ
Ablativeṣiḍgāt ṣiḍgābhyām ṣiḍgebhyaḥ
Genitiveṣiḍgasya ṣiḍgayoḥ ṣiḍgānām
Locativeṣiḍge ṣiḍgayoḥ ṣiḍgeṣu

Compound ṣiḍga -

Adverb -ṣiḍgam -ṣiḍgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria