Declension table of ṣatva

Deva

NeuterSingularDualPlural
Nominativeṣatvam ṣatve ṣatvāni
Vocativeṣatva ṣatve ṣatvāni
Accusativeṣatvam ṣatve ṣatvāni
Instrumentalṣatvena ṣatvābhyām ṣatvaiḥ
Dativeṣatvāya ṣatvābhyām ṣatvebhyaḥ
Ablativeṣatvāt ṣatvābhyām ṣatvebhyaḥ
Genitiveṣatvasya ṣatvayoḥ ṣatvānām
Locativeṣatve ṣatvayoḥ ṣatveṣu

Compound ṣatva -

Adverb -ṣatvam -ṣatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria