Declension table of ṣatvaṇatva

Deva

NeuterSingularDualPlural
Nominativeṣatvaṇatvam ṣatvaṇatve ṣatvaṇatvāni
Vocativeṣatvaṇatva ṣatvaṇatve ṣatvaṇatvāni
Accusativeṣatvaṇatvam ṣatvaṇatve ṣatvaṇatvāni
Instrumentalṣatvaṇatvena ṣatvaṇatvābhyām ṣatvaṇatvaiḥ
Dativeṣatvaṇatvāya ṣatvaṇatvābhyām ṣatvaṇatvebhyaḥ
Ablativeṣatvaṇatvāt ṣatvaṇatvābhyām ṣatvaṇatvebhyaḥ
Genitiveṣatvaṇatvasya ṣatvaṇatvayoḥ ṣatvaṇatvānām
Locativeṣatvaṇatve ṣatvaṇatvayoḥ ṣatvaṇatveṣu

Compound ṣatvaṇatva -

Adverb -ṣatvaṇatvam -ṣatvaṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria