Declension table of ṣakāra

Deva

MasculineSingularDualPlural
Nominativeṣakāraḥ ṣakārau ṣakārāḥ
Vocativeṣakāra ṣakārau ṣakārāḥ
Accusativeṣakāram ṣakārau ṣakārān
Instrumentalṣakāreṇa ṣakārābhyām ṣakāraiḥ ṣakārebhiḥ
Dativeṣakārāya ṣakārābhyām ṣakārebhyaḥ
Ablativeṣakārāt ṣakārābhyām ṣakārebhyaḥ
Genitiveṣakārasya ṣakārayoḥ ṣakārāṇām
Locativeṣakāre ṣakārayoḥ ṣakāreṣu

Compound ṣakāra -

Adverb -ṣakāram -ṣakārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria