Declension table of ṣāḍjguṇya

Deva

NeuterSingularDualPlural
Nominativeṣāḍjguṇyam ṣāḍjguṇye ṣāḍjguṇyāni
Vocativeṣāḍjguṇya ṣāḍjguṇye ṣāḍjguṇyāni
Accusativeṣāḍjguṇyam ṣāḍjguṇye ṣāḍjguṇyāni
Instrumentalṣāḍjguṇyena ṣāḍjguṇyābhyām ṣāḍjguṇyaiḥ
Dativeṣāḍjguṇyāya ṣāḍjguṇyābhyām ṣāḍjguṇyebhyaḥ
Ablativeṣāḍjguṇyāt ṣāḍjguṇyābhyām ṣāḍjguṇyebhyaḥ
Genitiveṣāḍjguṇyasya ṣāḍjguṇyayoḥ ṣāḍjguṇyānām
Locativeṣāḍjguṇye ṣāḍjguṇyayoḥ ṣāḍjguṇyeṣu

Compound ṣāḍjguṇya -

Adverb -ṣāḍjguṇyam -ṣāḍjguṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria