सुबन्तावली ?षाड्गुण्यप्रयोग

Roma

पुमान्एकद्विबहु
प्रथमाषाड्गुण्यप्रयोगः षाड्गुण्यप्रयोगौ षाड्गुण्यप्रयोगाः
सम्बोधनम्षाड्गुण्यप्रयोग षाड्गुण्यप्रयोगौ षाड्गुण्यप्रयोगाः
द्वितीयाषाड्गुण्यप्रयोगम् षाड्गुण्यप्रयोगौ षाड्गुण्यप्रयोगान्
तृतीयाषाड्गुण्यप्रयोगेण षाड्गुण्यप्रयोगाभ्याम् षाड्गुण्यप्रयोगैः षाड्गुण्यप्रयोगेभिः
चतुर्थीषाड्गुण्यप्रयोगाय षाड्गुण्यप्रयोगाभ्याम् षाड्गुण्यप्रयोगेभ्यः
पञ्चमीषाड्गुण्यप्रयोगात् षाड्गुण्यप्रयोगाभ्याम् षाड्गुण्यप्रयोगेभ्यः
षष्ठीषाड्गुण्यप्रयोगस्य षाड्गुण्यप्रयोगयोः षाड्गुण्यप्रयोगाणाम्
सप्तमीषाड्गुण्यप्रयोगे षाड्गुण्यप्रयोगयोः षाड्गुण्यप्रयोगेषु

समास षाड्गुण्यप्रयोग

अव्यय ॰षाड्गुण्यप्रयोगम् ॰षाड्गुण्यप्रयोगात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria