Declension table of ?ṣaṭtriṃśattamī

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśattamī ṣaṭtriṃśattamyau ṣaṭtriṃśattamyaḥ
Vocativeṣaṭtriṃśattami ṣaṭtriṃśattamyau ṣaṭtriṃśattamyaḥ
Accusativeṣaṭtriṃśattamīm ṣaṭtriṃśattamyau ṣaṭtriṃśattamīḥ
Instrumentalṣaṭtriṃśattamyā ṣaṭtriṃśattamībhyām ṣaṭtriṃśattamībhiḥ
Dativeṣaṭtriṃśattamyai ṣaṭtriṃśattamībhyām ṣaṭtriṃśattamībhyaḥ
Ablativeṣaṭtriṃśattamyāḥ ṣaṭtriṃśattamībhyām ṣaṭtriṃśattamībhyaḥ
Genitiveṣaṭtriṃśattamyāḥ ṣaṭtriṃśattamyoḥ ṣaṭtriṃśattamīnām
Locativeṣaṭtriṃśattamyām ṣaṭtriṃśattamyoḥ ṣaṭtriṃśattamīṣu

Compound ṣaṭtriṃśattami - ṣaṭtriṃśattamī -

Adverb -ṣaṭtriṃśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria