Declension table of ṣaṭtriṃśattama

Deva

NeuterSingularDualPlural
Nominativeṣaṭtriṃśattamam ṣaṭtriṃśattame ṣaṭtriṃśattamāni
Vocativeṣaṭtriṃśattama ṣaṭtriṃśattame ṣaṭtriṃśattamāni
Accusativeṣaṭtriṃśattamam ṣaṭtriṃśattame ṣaṭtriṃśattamāni
Instrumentalṣaṭtriṃśattamena ṣaṭtriṃśattamābhyām ṣaṭtriṃśattamaiḥ
Dativeṣaṭtriṃśattamāya ṣaṭtriṃśattamābhyām ṣaṭtriṃśattamebhyaḥ
Ablativeṣaṭtriṃśattamāt ṣaṭtriṃśattamābhyām ṣaṭtriṃśattamebhyaḥ
Genitiveṣaṭtriṃśattamasya ṣaṭtriṃśattamayoḥ ṣaṭtriṃśattamānām
Locativeṣaṭtriṃśattame ṣaṭtriṃśattamayoḥ ṣaṭtriṃśattameṣu

Compound ṣaṭtriṃśattama -

Adverb -ṣaṭtriṃśattamam -ṣaṭtriṃśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria