Declension table of ṣaṭtriṃśattama

Deva

MasculineSingularDualPlural
Nominativeṣaṭtriṃśattamaḥ ṣaṭtriṃśattamau ṣaṭtriṃśattamāḥ
Vocativeṣaṭtriṃśattama ṣaṭtriṃśattamau ṣaṭtriṃśattamāḥ
Accusativeṣaṭtriṃśattamam ṣaṭtriṃśattamau ṣaṭtriṃśattamān
Instrumentalṣaṭtriṃśattamena ṣaṭtriṃśattamābhyām ṣaṭtriṃśattamaiḥ ṣaṭtriṃśattamebhiḥ
Dativeṣaṭtriṃśattamāya ṣaṭtriṃśattamābhyām ṣaṭtriṃśattamebhyaḥ
Ablativeṣaṭtriṃśattamāt ṣaṭtriṃśattamābhyām ṣaṭtriṃśattamebhyaḥ
Genitiveṣaṭtriṃśattamasya ṣaṭtriṃśattamayoḥ ṣaṭtriṃśattamānām
Locativeṣaṭtriṃśattame ṣaṭtriṃśattamayoḥ ṣaṭtriṃśattameṣu

Compound ṣaṭtriṃśattama -

Adverb -ṣaṭtriṃśattamam -ṣaṭtriṃśattamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria