Declension table of ṣaṭtriṃśati

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśatiḥ ṣaṭtriṃśatī ṣaṭtriṃśatayaḥ
Vocativeṣaṭtriṃśate ṣaṭtriṃśatī ṣaṭtriṃśatayaḥ
Accusativeṣaṭtriṃśatim ṣaṭtriṃśatī ṣaṭtriṃśatīḥ
Instrumentalṣaṭtriṃśatyā ṣaṭtriṃśatibhyām ṣaṭtriṃśatibhiḥ
Dativeṣaṭtriṃśatyai ṣaṭtriṃśataye ṣaṭtriṃśatibhyām ṣaṭtriṃśatibhyaḥ
Ablativeṣaṭtriṃśatyāḥ ṣaṭtriṃśateḥ ṣaṭtriṃśatibhyām ṣaṭtriṃśatibhyaḥ
Genitiveṣaṭtriṃśatyāḥ ṣaṭtriṃśateḥ ṣaṭtriṃśatyoḥ ṣaṭtriṃśatīnām
Locativeṣaṭtriṃśatyām ṣaṭtriṃśatau ṣaṭtriṃśatyoḥ ṣaṭtriṃśatiṣu

Compound ṣaṭtriṃśati -

Adverb -ṣaṭtriṃśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria