Declension table of ṣaṭtriṃśat

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśat ṣaṭtriṃśatau ṣaṭtriṃśataḥ
Vocativeṣaṭtriṃśat ṣaṭtriṃśatau ṣaṭtriṃśataḥ
Accusativeṣaṭtriṃśatam ṣaṭtriṃśatau ṣaṭtriṃśataḥ
Instrumentalṣaṭtriṃśatā ṣaṭtriṃśadbhyām ṣaṭtriṃśadbhiḥ
Dativeṣaṭtriṃśate ṣaṭtriṃśadbhyām ṣaṭtriṃśadbhyaḥ
Ablativeṣaṭtriṃśataḥ ṣaṭtriṃśadbhyām ṣaṭtriṃśadbhyaḥ
Genitiveṣaṭtriṃśataḥ ṣaṭtriṃśatoḥ ṣaṭtriṃśatām
Locativeṣaṭtriṃśati ṣaṭtriṃśatoḥ ṣaṭtriṃśatsu

Compound ṣaṭtriṃśat -

Adverb -ṣaṭtriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria