Declension table of ?ṣaṭtriṃśadahā

Deva

FeminineSingularDualPlural
Nominativeṣaṭtriṃśadahā ṣaṭtriṃśadahe ṣaṭtriṃśadahāḥ
Vocativeṣaṭtriṃśadahe ṣaṭtriṃśadahe ṣaṭtriṃśadahāḥ
Accusativeṣaṭtriṃśadahām ṣaṭtriṃśadahe ṣaṭtriṃśadahāḥ
Instrumentalṣaṭtriṃśadahayā ṣaṭtriṃśadahābhyām ṣaṭtriṃśadahābhiḥ
Dativeṣaṭtriṃśadahāyai ṣaṭtriṃśadahābhyām ṣaṭtriṃśadahābhyaḥ
Ablativeṣaṭtriṃśadahāyāḥ ṣaṭtriṃśadahābhyām ṣaṭtriṃśadahābhyaḥ
Genitiveṣaṭtriṃśadahāyāḥ ṣaṭtriṃśadahayoḥ ṣaṭtriṃśadahānām
Locativeṣaṭtriṃśadahāyām ṣaṭtriṃśadahayoḥ ṣaṭtriṃśadahāsu

Adverb -ṣaṭtriṃśadaham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria