सुबन्तावली ?षट्त्रिंशच्छत्या

Roma

स्त्रीएकद्विबहु
प्रथमाषट्त्रिंशच्छत्या षट्त्रिंशच्छत्ये षट्त्रिंशच्छत्याः
सम्बोधनम्षट्त्रिंशच्छत्ये षट्त्रिंशच्छत्ये षट्त्रिंशच्छत्याः
द्वितीयाषट्त्रिंशच्छत्याम् षट्त्रिंशच्छत्ये षट्त्रिंशच्छत्याः
तृतीयाषट्त्रिंशच्छत्यया षट्त्रिंशच्छत्याभ्याम् षट्त्रिंशच्छत्याभिः
चतुर्थीषट्त्रिंशच्छत्यायै षट्त्रिंशच्छत्याभ्याम् षट्त्रिंशच्छत्याभ्यः
पञ्चमीषट्त्रिंशच्छत्यायाः षट्त्रिंशच्छत्याभ्याम् षट्त्रिंशच्छत्याभ्यः
षष्ठीषट्त्रिंशच्छत्यायाः षट्त्रिंशच्छत्ययोः षट्त्रिंशच्छत्यानाम्
सप्तमीषट्त्रिंशच्छत्यायाम् षट्त्रिंशच्छत्ययोः षट्त्रिंशच्छत्यासु

अव्यय ॰षट्त्रिंशच्छत्यम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria