Declension table of ṣaṭsaptatitama

Deva

MasculineSingularDualPlural
Nominativeṣaṭsaptatitamaḥ ṣaṭsaptatitamau ṣaṭsaptatitamāḥ
Vocativeṣaṭsaptatitama ṣaṭsaptatitamau ṣaṭsaptatitamāḥ
Accusativeṣaṭsaptatitamam ṣaṭsaptatitamau ṣaṭsaptatitamān
Instrumentalṣaṭsaptatitamena ṣaṭsaptatitamābhyām ṣaṭsaptatitamaiḥ ṣaṭsaptatitamebhiḥ
Dativeṣaṭsaptatitamāya ṣaṭsaptatitamābhyām ṣaṭsaptatitamebhyaḥ
Ablativeṣaṭsaptatitamāt ṣaṭsaptatitamābhyām ṣaṭsaptatitamebhyaḥ
Genitiveṣaṭsaptatitamasya ṣaṭsaptatitamayoḥ ṣaṭsaptatitamānām
Locativeṣaṭsaptatitame ṣaṭsaptatitamayoḥ ṣaṭsaptatitameṣu

Compound ṣaṭsaptatitama -

Adverb -ṣaṭsaptatitamam -ṣaṭsaptatitamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria