Declension table of ?ṣaṭsaptatī

Deva

FeminineSingularDualPlural
Nominativeṣaṭsaptatī ṣaṭsaptatyau ṣaṭsaptatyaḥ
Vocativeṣaṭsaptati ṣaṭsaptatyau ṣaṭsaptatyaḥ
Accusativeṣaṭsaptatīm ṣaṭsaptatyau ṣaṭsaptatīḥ
Instrumentalṣaṭsaptatyā ṣaṭsaptatībhyām ṣaṭsaptatībhiḥ
Dativeṣaṭsaptatyai ṣaṭsaptatībhyām ṣaṭsaptatībhyaḥ
Ablativeṣaṭsaptatyāḥ ṣaṭsaptatībhyām ṣaṭsaptatībhyaḥ
Genitiveṣaṭsaptatyāḥ ṣaṭsaptatyoḥ ṣaṭsaptatīnām
Locativeṣaṭsaptatyām ṣaṭsaptatyoḥ ṣaṭsaptatīṣu

Compound ṣaṭsaptati - ṣaṭsaptatī -

Adverb -ṣaṭsaptati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria