Declension table of ṣaṭsampad

Deva

FeminineSingularDualPlural
Nominativeṣaṭsampāt ṣaṭsampadī ṣaṭsampādau ṣaṭsampādaḥ
Vocativeṣaṭsampāt ṣaṭsampādau ṣaṭsampādaḥ
Accusativeṣaṭsampādam ṣaṭsampādau ṣaṭsampādaḥ
Instrumentalṣaṭsampadā ṣaṭsampādbhyām ṣaṭsampādbhiḥ
Dativeṣaṭsampade ṣaṭsampādbhyām ṣaṭsampādbhyaḥ
Ablativeṣaṭsampadaḥ ṣaṭsampādbhyām ṣaṭsampādbhyaḥ
Genitiveṣaṭsampadaḥ ṣaṭsampādoḥ ṣaṭsampādām
Locativeṣaṭsampadi ṣaṭsampādoḥ ṣaṭsampātsu

Compound ṣaṭsampat -

Adverb -ṣaṭsampat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria