सुबन्तावली ?षट्प्रश्नोपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमाषट्प्रश्नोपनिषत् षट्प्रश्नोपनिषदौ षट्प्रश्नोपनिषदः
सम्बोधनम्षट्प्रश्नोपनिषत् षट्प्रश्नोपनिषदौ षट्प्रश्नोपनिषदः
द्वितीयाषट्प्रश्नोपनिषदम् षट्प्रश्नोपनिषदौ षट्प्रश्नोपनिषदः
तृतीयाषट्प्रश्नोपनिषदा षट्प्रश्नोपनिषद्भ्याम् षट्प्रश्नोपनिषद्भिः
चतुर्थीषट्प्रश्नोपनिषदे षट्प्रश्नोपनिषद्भ्याम् षट्प्रश्नोपनिषद्भ्यः
पञ्चमीषट्प्रश्नोपनिषदः षट्प्रश्नोपनिषद्भ्याम् षट्प्रश्नोपनिषद्भ्यः
षष्ठीषट्प्रश्नोपनिषदः षट्प्रश्नोपनिषदोः षट्प्रश्नोपनिषदाम्
सप्तमीषट्प्रश्नोपनिषदि षट्प्रश्नोपनिषदोः षट्प्रश्नोपनिषत्सु

समास षट्प्रश्नोपनिषत्

अव्यय ॰षट्प्रश्नोपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria