Declension table of ?ṣaṭpiṇḍavidhi

Deva

MasculineSingularDualPlural
Nominativeṣaṭpiṇḍavidhiḥ ṣaṭpiṇḍavidhī ṣaṭpiṇḍavidhayaḥ
Vocativeṣaṭpiṇḍavidhe ṣaṭpiṇḍavidhī ṣaṭpiṇḍavidhayaḥ
Accusativeṣaṭpiṇḍavidhim ṣaṭpiṇḍavidhī ṣaṭpiṇḍavidhīn
Instrumentalṣaṭpiṇḍavidhinā ṣaṭpiṇḍavidhibhyām ṣaṭpiṇḍavidhibhiḥ
Dativeṣaṭpiṇḍavidhaye ṣaṭpiṇḍavidhibhyām ṣaṭpiṇḍavidhibhyaḥ
Ablativeṣaṭpiṇḍavidheḥ ṣaṭpiṇḍavidhibhyām ṣaṭpiṇḍavidhibhyaḥ
Genitiveṣaṭpiṇḍavidheḥ ṣaṭpiṇḍavidhyoḥ ṣaṭpiṇḍavidhīnām
Locativeṣaṭpiṇḍavidhau ṣaṭpiṇḍavidhyoḥ ṣaṭpiṇḍavidhiṣu

Compound ṣaṭpiṇḍavidhi -

Adverb -ṣaṭpiṇḍavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria