सुबन्तावली ?षट्पञ्चाशतिकहोरा

Roma

स्त्रीएकद्विबहु
प्रथमाषट्पञ्चाशतिकहोरा षट्पञ्चाशतिकहोरे षट्पञ्चाशतिकहोराः
सम्बोधनम्षट्पञ्चाशतिकहोरे षट्पञ्चाशतिकहोरे षट्पञ्चाशतिकहोराः
द्वितीयाषट्पञ्चाशतिकहोराम् षट्पञ्चाशतिकहोरे षट्पञ्चाशतिकहोराः
तृतीयाषट्पञ्चाशतिकहोरया षट्पञ्चाशतिकहोराभ्याम् षट्पञ्चाशतिकहोराभिः
चतुर्थीषट्पञ्चाशतिकहोरायै षट्पञ्चाशतिकहोराभ्याम् षट्पञ्चाशतिकहोराभ्यः
पञ्चमीषट्पञ्चाशतिकहोरायाः षट्पञ्चाशतिकहोराभ्याम् षट्पञ्चाशतिकहोराभ्यः
षष्ठीषट्पञ्चाशतिकहोरायाः षट्पञ्चाशतिकहोरयोः षट्पञ्चाशतिकहोराणाम्
सप्तमीषट्पञ्चाशतिकहोरायाम् षट्पञ्चाशतिकहोरयोः षट्पञ्चाशतिकहोरासु

अव्यय ॰षट्पञ्चाशतिकहोरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria