Declension table of ṣaṭpala

Deva

MasculineSingularDualPlural
Nominativeṣaṭpalaḥ ṣaṭpalau ṣaṭpalāḥ
Vocativeṣaṭpala ṣaṭpalau ṣaṭpalāḥ
Accusativeṣaṭpalam ṣaṭpalau ṣaṭpalān
Instrumentalṣaṭpalena ṣaṭpalābhyām ṣaṭpalaiḥ ṣaṭpalebhiḥ
Dativeṣaṭpalāya ṣaṭpalābhyām ṣaṭpalebhyaḥ
Ablativeṣaṭpalāt ṣaṭpalābhyām ṣaṭpalebhyaḥ
Genitiveṣaṭpalasya ṣaṭpalayoḥ ṣaṭpalānām
Locativeṣaṭpale ṣaṭpalayoḥ ṣaṭpaleṣu

Compound ṣaṭpala -

Adverb -ṣaṭpalam -ṣaṭpalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria