Declension table of ?ṣaṭpadī

Deva

FeminineSingularDualPlural
Nominativeṣaṭpadī ṣaṭpadyau ṣaṭpadyaḥ
Vocativeṣaṭpadi ṣaṭpadyau ṣaṭpadyaḥ
Accusativeṣaṭpadīm ṣaṭpadyau ṣaṭpadīḥ
Instrumentalṣaṭpadyā ṣaṭpadībhyām ṣaṭpadībhiḥ
Dativeṣaṭpadyai ṣaṭpadībhyām ṣaṭpadībhyaḥ
Ablativeṣaṭpadyāḥ ṣaṭpadībhyām ṣaṭpadībhyaḥ
Genitiveṣaṭpadyāḥ ṣaṭpadyoḥ ṣaṭpadīnām
Locativeṣaṭpadyām ṣaṭpadyoḥ ṣaṭpadīṣu

Compound ṣaṭpadi - ṣaṭpadī -

Adverb -ṣaṭpadi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria