Declension table of ?ṣaṭpadātithi

Deva

MasculineSingularDualPlural
Nominativeṣaṭpadātithiḥ ṣaṭpadātithī ṣaṭpadātithayaḥ
Vocativeṣaṭpadātithe ṣaṭpadātithī ṣaṭpadātithayaḥ
Accusativeṣaṭpadātithim ṣaṭpadātithī ṣaṭpadātithīn
Instrumentalṣaṭpadātithinā ṣaṭpadātithibhyām ṣaṭpadātithibhiḥ
Dativeṣaṭpadātithaye ṣaṭpadātithibhyām ṣaṭpadātithibhyaḥ
Ablativeṣaṭpadātitheḥ ṣaṭpadātithibhyām ṣaṭpadātithibhyaḥ
Genitiveṣaṭpadātitheḥ ṣaṭpadātithyoḥ ṣaṭpadātithīnām
Locativeṣaṭpadātithau ṣaṭpadātithyoḥ ṣaṭpadātithiṣu

Compound ṣaṭpadātithi -

Adverb -ṣaṭpadātithi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria