Declension table of ṣaṭpada

Deva

NeuterSingularDualPlural
Nominativeṣaṭpadam ṣaṭpade ṣaṭpadāni
Vocativeṣaṭpada ṣaṭpade ṣaṭpadāni
Accusativeṣaṭpadam ṣaṭpade ṣaṭpadāni
Instrumentalṣaṭpadena ṣaṭpadābhyām ṣaṭpadaiḥ
Dativeṣaṭpadāya ṣaṭpadābhyām ṣaṭpadebhyaḥ
Ablativeṣaṭpadāt ṣaṭpadābhyām ṣaṭpadebhyaḥ
Genitiveṣaṭpadasya ṣaṭpadayoḥ ṣaṭpadānām
Locativeṣaṭpade ṣaṭpadayoḥ ṣaṭpadeṣu

Compound ṣaṭpada -

Adverb -ṣaṭpadam -ṣaṭpadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria