सुबन्तावली ?षट्पारमितापरिपूर्ण

Roma

पुमान्एकद्विबहु
प्रथमाषट्पारमितापरिपूर्णः षट्पारमितापरिपूर्णौ षट्पारमितापरिपूर्णाः
सम्बोधनम्षट्पारमितापरिपूर्ण षट्पारमितापरिपूर्णौ षट्पारमितापरिपूर्णाः
द्वितीयाषट्पारमितापरिपूर्णम् षट्पारमितापरिपूर्णौ षट्पारमितापरिपूर्णान्
तृतीयाषट्पारमितापरिपूर्णेन षट्पारमितापरिपूर्णाभ्याम् षट्पारमितापरिपूर्णैः षट्पारमितापरिपूर्णेभिः
चतुर्थीषट्पारमितापरिपूर्णाय षट्पारमितापरिपूर्णाभ्याम् षट्पारमितापरिपूर्णेभ्यः
पञ्चमीषट्पारमितापरिपूर्णात् षट्पारमितापरिपूर्णाभ्याम् षट्पारमितापरिपूर्णेभ्यः
षष्ठीषट्पारमितापरिपूर्णस्य षट्पारमितापरिपूर्णयोः षट्पारमितापरिपूर्णानाम्
सप्तमीषट्पारमितापरिपूर्णे षट्पारमितापरिपूर्णयोः षट्पारमितापरिपूर्णेषु

समास षट्पारमितापरिपूर्ण

अव्यय ॰षट्पारमितापरिपूर्णम् ॰षट्पारमितापरिपूर्णात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria