Declension table of ?ṣaṭpañcāśī

Deva

FeminineSingularDualPlural
Nominativeṣaṭpañcāśī ṣaṭpañcāśyau ṣaṭpañcāśyaḥ
Vocativeṣaṭpañcāśi ṣaṭpañcāśyau ṣaṭpañcāśyaḥ
Accusativeṣaṭpañcāśīm ṣaṭpañcāśyau ṣaṭpañcāśīḥ
Instrumentalṣaṭpañcāśyā ṣaṭpañcāśībhyām ṣaṭpañcāśībhiḥ
Dativeṣaṭpañcāśyai ṣaṭpañcāśībhyām ṣaṭpañcāśībhyaḥ
Ablativeṣaṭpañcāśyāḥ ṣaṭpañcāśībhyām ṣaṭpañcāśībhyaḥ
Genitiveṣaṭpañcāśyāḥ ṣaṭpañcāśyoḥ ṣaṭpañcāśīnām
Locativeṣaṭpañcāśyām ṣaṭpañcāśyoḥ ṣaṭpañcāśīṣu

Compound ṣaṭpañcāśi - ṣaṭpañcāśī -

Adverb -ṣaṭpañcāśi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria