सुबन्तावली ?षट्पञ्चाशत्तमी

Roma

स्त्रीएकद्विबहु
प्रथमाषट्पञ्चाशत्तमी षट्पञ्चाशत्तम्यौ षट्पञ्चाशत्तम्यः
सम्बोधनम्षट्पञ्चाशत्तमि षट्पञ्चाशत्तम्यौ षट्पञ्चाशत्तम्यः
द्वितीयाषट्पञ्चाशत्तमीम् षट्पञ्चाशत्तम्यौ षट्पञ्चाशत्तमीः
तृतीयाषट्पञ्चाशत्तम्या षट्पञ्चाशत्तमीभ्याम् षट्पञ्चाशत्तमीभिः
चतुर्थीषट्पञ्चाशत्तम्यै षट्पञ्चाशत्तमीभ्याम् षट्पञ्चाशत्तमीभ्यः
पञ्चमीषट्पञ्चाशत्तम्याः षट्पञ्चाशत्तमीभ्याम् षट्पञ्चाशत्तमीभ्यः
षष्ठीषट्पञ्चाशत्तम्याः षट्पञ्चाशत्तम्योः षट्पञ्चाशत्तमीनाम्
सप्तमीषट्पञ्चाशत्तम्याम् षट्पञ्चाशत्तम्योः षट्पञ्चाशत्तमीषु

समास षट्पञ्चाशत्तमि षट्पञ्चाशत्तमी

अव्यय ॰षट्पञ्चाशत्तमि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria