Declension table of ?ṣaṭpañcāśattamī

Deva

FeminineSingularDualPlural
Nominativeṣaṭpañcāśattamī ṣaṭpañcāśattamyau ṣaṭpañcāśattamyaḥ
Vocativeṣaṭpañcāśattami ṣaṭpañcāśattamyau ṣaṭpañcāśattamyaḥ
Accusativeṣaṭpañcāśattamīm ṣaṭpañcāśattamyau ṣaṭpañcāśattamīḥ
Instrumentalṣaṭpañcāśattamyā ṣaṭpañcāśattamībhyām ṣaṭpañcāśattamībhiḥ
Dativeṣaṭpañcāśattamyai ṣaṭpañcāśattamībhyām ṣaṭpañcāśattamībhyaḥ
Ablativeṣaṭpañcāśattamyāḥ ṣaṭpañcāśattamībhyām ṣaṭpañcāśattamībhyaḥ
Genitiveṣaṭpañcāśattamyāḥ ṣaṭpañcāśattamyoḥ ṣaṭpañcāśattamīnām
Locativeṣaṭpañcāśattamyām ṣaṭpañcāśattamyoḥ ṣaṭpañcāśattamīṣu

Compound ṣaṭpañcāśattami - ṣaṭpañcāśattamī -

Adverb -ṣaṭpañcāśattami

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria