Declension table of ṣaṭpañcāśat

Deva

FeminineSingularDualPlural
Nominativeṣaṭpañcāśat ṣaṭpañcāśatau ṣaṭpañcāśataḥ
Vocativeṣaṭpañcāśat ṣaṭpañcāśatau ṣaṭpañcāśataḥ
Accusativeṣaṭpañcāśatam ṣaṭpañcāśatau ṣaṭpañcāśataḥ
Instrumentalṣaṭpañcāśatā ṣaṭpañcāśadbhyām ṣaṭpañcāśadbhiḥ
Dativeṣaṭpañcāśate ṣaṭpañcāśadbhyām ṣaṭpañcāśadbhyaḥ
Ablativeṣaṭpañcāśataḥ ṣaṭpañcāśadbhyām ṣaṭpañcāśadbhyaḥ
Genitiveṣaṭpañcāśataḥ ṣaṭpañcāśatoḥ ṣaṭpañcāśatām
Locativeṣaṭpañcāśati ṣaṭpañcāśatoḥ ṣaṭpañcāśatsu

Compound ṣaṭpañcāśat -

Adverb -ṣaṭpañcāśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria