Declension table of ṣaṭpañcāśa

Deva

MasculineSingularDualPlural
Nominativeṣaṭpañcāśaḥ ṣaṭpañcāśau ṣaṭpañcāśāḥ
Vocativeṣaṭpañcāśa ṣaṭpañcāśau ṣaṭpañcāśāḥ
Accusativeṣaṭpañcāśam ṣaṭpañcāśau ṣaṭpañcāśān
Instrumentalṣaṭpañcāśena ṣaṭpañcāśābhyām ṣaṭpañcāśaiḥ ṣaṭpañcāśebhiḥ
Dativeṣaṭpañcāśāya ṣaṭpañcāśābhyām ṣaṭpañcāśebhyaḥ
Ablativeṣaṭpañcāśāt ṣaṭpañcāśābhyām ṣaṭpañcāśebhyaḥ
Genitiveṣaṭpañcāśasya ṣaṭpañcāśayoḥ ṣaṭpañcāśānām
Locativeṣaṭpañcāśe ṣaṭpañcāśayoḥ ṣaṭpañcāśeṣu

Compound ṣaṭpañcāśa -

Adverb -ṣaṭpañcāśam -ṣaṭpañcāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria