Declension table of ṣaṭkoṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṭkoṇam ṣaṭkoṇe ṣaṭkoṇāni
Vocativeṣaṭkoṇa ṣaṭkoṇe ṣaṭkoṇāni
Accusativeṣaṭkoṇam ṣaṭkoṇe ṣaṭkoṇāni
Instrumentalṣaṭkoṇena ṣaṭkoṇābhyām ṣaṭkoṇaiḥ
Dativeṣaṭkoṇāya ṣaṭkoṇābhyām ṣaṭkoṇebhyaḥ
Ablativeṣaṭkoṇāt ṣaṭkoṇābhyām ṣaṭkoṇebhyaḥ
Genitiveṣaṭkoṇasya ṣaṭkoṇayoḥ ṣaṭkoṇānām
Locativeṣaṭkoṇe ṣaṭkoṇayoḥ ṣaṭkoṇeṣu

Compound ṣaṭkoṇa -

Adverb -ṣaṭkoṇam -ṣaṭkoṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria