Declension table of ṣaṭkhaṇḍāgama

Deva

NeuterSingularDualPlural
Nominativeṣaṭkhaṇḍāgamam ṣaṭkhaṇḍāgame ṣaṭkhaṇḍāgamāni
Vocativeṣaṭkhaṇḍāgama ṣaṭkhaṇḍāgame ṣaṭkhaṇḍāgamāni
Accusativeṣaṭkhaṇḍāgamam ṣaṭkhaṇḍāgame ṣaṭkhaṇḍāgamāni
Instrumentalṣaṭkhaṇḍāgamena ṣaṭkhaṇḍāgamābhyām ṣaṭkhaṇḍāgamaiḥ
Dativeṣaṭkhaṇḍāgamāya ṣaṭkhaṇḍāgamābhyām ṣaṭkhaṇḍāgamebhyaḥ
Ablativeṣaṭkhaṇḍāgamāt ṣaṭkhaṇḍāgamābhyām ṣaṭkhaṇḍāgamebhyaḥ
Genitiveṣaṭkhaṇḍāgamasya ṣaṭkhaṇḍāgamayoḥ ṣaṭkhaṇḍāgamānām
Locativeṣaṭkhaṇḍāgame ṣaṭkhaṇḍāgamayoḥ ṣaṭkhaṇḍāgameṣu

Compound ṣaṭkhaṇḍāgama -

Adverb -ṣaṭkhaṇḍāgamam -ṣaṭkhaṇḍāgamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria