Declension table of ?ṣaṭkhaṇḍā

Deva

FeminineSingularDualPlural
Nominativeṣaṭkhaṇḍā ṣaṭkhaṇḍe ṣaṭkhaṇḍāḥ
Vocativeṣaṭkhaṇḍe ṣaṭkhaṇḍe ṣaṭkhaṇḍāḥ
Accusativeṣaṭkhaṇḍām ṣaṭkhaṇḍe ṣaṭkhaṇḍāḥ
Instrumentalṣaṭkhaṇḍayā ṣaṭkhaṇḍābhyām ṣaṭkhaṇḍābhiḥ
Dativeṣaṭkhaṇḍāyai ṣaṭkhaṇḍābhyām ṣaṭkhaṇḍābhyaḥ
Ablativeṣaṭkhaṇḍāyāḥ ṣaṭkhaṇḍābhyām ṣaṭkhaṇḍābhyaḥ
Genitiveṣaṭkhaṇḍāyāḥ ṣaṭkhaṇḍayoḥ ṣaṭkhaṇḍānām
Locativeṣaṭkhaṇḍāyām ṣaṭkhaṇḍayoḥ ṣaṭkhaṇḍāsu

Adverb -ṣaṭkhaṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria