सुबन्तावली ?षट्कर्मव्याख्यानचिन्तामणि

Roma

पुमान्एकद्विबहु
प्रथमाषट्कर्मव्याख्यानचिन्तामणिः षट्कर्मव्याख्यानचिन्तामणी षट्कर्मव्याख्यानचिन्तामणयः
सम्बोधनम्षट्कर्मव्याख्यानचिन्तामणे षट्कर्मव्याख्यानचिन्तामणी षट्कर्मव्याख्यानचिन्तामणयः
द्वितीयाषट्कर्मव्याख्यानचिन्तामणिम् षट्कर्मव्याख्यानचिन्तामणी षट्कर्मव्याख्यानचिन्तामणीन्
तृतीयाषट्कर्मव्याख्यानचिन्तामणिना षट्कर्मव्याख्यानचिन्तामणिभ्याम् षट्कर्मव्याख्यानचिन्तामणिभिः
चतुर्थीषट्कर्मव्याख्यानचिन्तामणये षट्कर्मव्याख्यानचिन्तामणिभ्याम् षट्कर्मव्याख्यानचिन्तामणिभ्यः
पञ्चमीषट्कर्मव्याख्यानचिन्तामणेः षट्कर्मव्याख्यानचिन्तामणिभ्याम् षट्कर्मव्याख्यानचिन्तामणिभ्यः
षष्ठीषट्कर्मव्याख्यानचिन्तामणेः षट्कर्मव्याख्यानचिन्तामण्योः षट्कर्मव्याख्यानचिन्तामणीनाम्
सप्तमीषट्कर्मव्याख्यानचिन्तामणौ षट्कर्मव्याख्यानचिन्तामण्योः षट्कर्मव्याख्यानचिन्तामणिषु

समास षट्कर्मव्याख्यानचिन्तामणि

अव्यय ॰षट्कर्मव्याख्यानचिन्तामणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria