Declension table of ṣaṭkarman

Deva

NeuterSingularDualPlural
Nominativeṣaṭkarma ṣaṭkarmaṇī ṣaṭkarmāṇi
Vocativeṣaṭkarman ṣaṭkarma ṣaṭkarmaṇī ṣaṭkarmāṇi
Accusativeṣaṭkarma ṣaṭkarmaṇī ṣaṭkarmāṇi
Instrumentalṣaṭkarmaṇā ṣaṭkarmabhyām ṣaṭkarmabhiḥ
Dativeṣaṭkarmaṇe ṣaṭkarmabhyām ṣaṭkarmabhyaḥ
Ablativeṣaṭkarmaṇaḥ ṣaṭkarmabhyām ṣaṭkarmabhyaḥ
Genitiveṣaṭkarmaṇaḥ ṣaṭkarmaṇoḥ ṣaṭkarmaṇām
Locativeṣaṭkarmaṇi ṣaṭkarmaṇoḥ ṣaṭkarmasu

Compound ṣaṭkarma -

Adverb -ṣaṭkarma -ṣaṭkarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria