सुबन्तावली ?षट्कारकप्रतिच्छन्दस

Roma

पुमान्एकद्विबहु
प्रथमाषट्कारकप्रतिच्छन्दसः षट्कारकप्रतिच्छन्दसौ षट्कारकप्रतिच्छन्दसाः
सम्बोधनम्षट्कारकप्रतिच्छन्दस षट्कारकप्रतिच्छन्दसौ षट्कारकप्रतिच्छन्दसाः
द्वितीयाषट्कारकप्रतिच्छन्दसम् षट्कारकप्रतिच्छन्दसौ षट्कारकप्रतिच्छन्दसान्
तृतीयाषट्कारकप्रतिच्छन्दसेन षट्कारकप्रतिच्छन्दसाभ्याम् षट्कारकप्रतिच्छन्दसैः षट्कारकप्रतिच्छन्दसेभिः
चतुर्थीषट्कारकप्रतिच्छन्दसाय षट्कारकप्रतिच्छन्दसाभ्याम् षट्कारकप्रतिच्छन्दसेभ्यः
पञ्चमीषट्कारकप्रतिच्छन्दसात् षट्कारकप्रतिच्छन्दसाभ्याम् षट्कारकप्रतिच्छन्दसेभ्यः
षष्ठीषट्कारकप्रतिच्छन्दसस्य षट्कारकप्रतिच्छन्दसयोः षट्कारकप्रतिच्छन्दसानाम्
सप्तमीषट्कारकप्रतिच्छन्दसे षट्कारकप्रतिच्छन्दसयोः षट्कारकप्रतिच्छन्दसेषु

समास षट्कारकप्रतिच्छन्दस

अव्यय ॰षट्कारकप्रतिच्छन्दसम् ॰षट्कारकप्रतिच्छन्दसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria