सुबन्तावली ?षट्कारकप्रतिच्छन्दक

Roma

पुमान्एकद्विबहु
प्रथमाषट्कारकप्रतिच्छन्दकः षट्कारकप्रतिच्छन्दकौ षट्कारकप्रतिच्छन्दकाः
सम्बोधनम्षट्कारकप्रतिच्छन्दक षट्कारकप्रतिच्छन्दकौ षट्कारकप्रतिच्छन्दकाः
द्वितीयाषट्कारकप्रतिच्छन्दकम् षट्कारकप्रतिच्छन्दकौ षट्कारकप्रतिच्छन्दकान्
तृतीयाषट्कारकप्रतिच्छन्दकेन षट्कारकप्रतिच्छन्दकाभ्याम् षट्कारकप्रतिच्छन्दकैः षट्कारकप्रतिच्छन्दकेभिः
चतुर्थीषट्कारकप्रतिच्छन्दकाय षट्कारकप्रतिच्छन्दकाभ्याम् षट्कारकप्रतिच्छन्दकेभ्यः
पञ्चमीषट्कारकप्रतिच्छन्दकात् षट्कारकप्रतिच्छन्दकाभ्याम् षट्कारकप्रतिच्छन्दकेभ्यः
षष्ठीषट्कारकप्रतिच्छन्दकस्य षट्कारकप्रतिच्छन्दकयोः षट्कारकप्रतिच्छन्दकानाम्
सप्तमीषट्कारकप्रतिच्छन्दके षट्कारकप्रतिच्छन्दकयोः षट्कारकप्रतिच्छन्दकेषु

समास षट्कारकप्रतिच्छन्दक

अव्यय ॰षट्कारकप्रतिच्छन्दकम् ॰षट्कारकप्रतिच्छन्दकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria