Declension table of ?ṣaṭcitika

Deva

NeuterSingularDualPlural
Nominativeṣaṭcitikam ṣaṭcitike ṣaṭcitikāni
Vocativeṣaṭcitika ṣaṭcitike ṣaṭcitikāni
Accusativeṣaṭcitikam ṣaṭcitike ṣaṭcitikāni
Instrumentalṣaṭcitikena ṣaṭcitikābhyām ṣaṭcitikaiḥ
Dativeṣaṭcitikāya ṣaṭcitikābhyām ṣaṭcitikebhyaḥ
Ablativeṣaṭcitikāt ṣaṭcitikābhyām ṣaṭcitikebhyaḥ
Genitiveṣaṭcitikasya ṣaṭcitikayoḥ ṣaṭcitikānām
Locativeṣaṭcitike ṣaṭcitikayoḥ ṣaṭcitikeṣu

Compound ṣaṭcitika -

Adverb -ṣaṭcitikam -ṣaṭcitikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria