Declension table of ṣaṭcatvāriṃśat

Deva

FeminineSingularDualPlural
Nominativeṣaṭcatvāriṃśat ṣaṭcatvāriṃśatau ṣaṭcatvāriṃśataḥ
Vocativeṣaṭcatvāriṃśat ṣaṭcatvāriṃśatau ṣaṭcatvāriṃśataḥ
Accusativeṣaṭcatvāriṃśatam ṣaṭcatvāriṃśatau ṣaṭcatvāriṃśataḥ
Instrumentalṣaṭcatvāriṃśatā ṣaṭcatvāriṃśadbhyām ṣaṭcatvāriṃśadbhiḥ
Dativeṣaṭcatvāriṃśate ṣaṭcatvāriṃśadbhyām ṣaṭcatvāriṃśadbhyaḥ
Ablativeṣaṭcatvāriṃśataḥ ṣaṭcatvāriṃśadbhyām ṣaṭcatvāriṃśadbhyaḥ
Genitiveṣaṭcatvāriṃśataḥ ṣaṭcatvāriṃśatoḥ ṣaṭcatvāriṃśatām
Locativeṣaṭcatvāriṃśati ṣaṭcatvāriṃśatoḥ ṣaṭcatvāriṃśatsu

Compound ṣaṭcatvāriṃśat -

Adverb -ṣaṭcatvāriṃśat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria