Declension table of ṣaṭcakranirūpaṇa

Deva

NeuterSingularDualPlural
Nominativeṣaṭcakranirūpaṇam ṣaṭcakranirūpaṇe ṣaṭcakranirūpaṇāni
Vocativeṣaṭcakranirūpaṇa ṣaṭcakranirūpaṇe ṣaṭcakranirūpaṇāni
Accusativeṣaṭcakranirūpaṇam ṣaṭcakranirūpaṇe ṣaṭcakranirūpaṇāni
Instrumentalṣaṭcakranirūpaṇena ṣaṭcakranirūpaṇābhyām ṣaṭcakranirūpaṇaiḥ
Dativeṣaṭcakranirūpaṇāya ṣaṭcakranirūpaṇābhyām ṣaṭcakranirūpaṇebhyaḥ
Ablativeṣaṭcakranirūpaṇāt ṣaṭcakranirūpaṇābhyām ṣaṭcakranirūpaṇebhyaḥ
Genitiveṣaṭcakranirūpaṇasya ṣaṭcakranirūpaṇayoḥ ṣaṭcakranirūpaṇānām
Locativeṣaṭcakranirūpaṇe ṣaṭcakranirūpaṇayoḥ ṣaṭcakranirūpaṇeṣu

Compound ṣaṭcakranirūpaṇa -

Adverb -ṣaṭcakranirūpaṇam -ṣaṭcakranirūpaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria