Declension table of ?ṣaṭcakrabhedavivṛtiṭīkā

Deva

FeminineSingularDualPlural
Nominativeṣaṭcakrabhedavivṛtiṭīkā ṣaṭcakrabhedavivṛtiṭīke ṣaṭcakrabhedavivṛtiṭīkāḥ
Vocativeṣaṭcakrabhedavivṛtiṭīke ṣaṭcakrabhedavivṛtiṭīke ṣaṭcakrabhedavivṛtiṭīkāḥ
Accusativeṣaṭcakrabhedavivṛtiṭīkām ṣaṭcakrabhedavivṛtiṭīke ṣaṭcakrabhedavivṛtiṭīkāḥ
Instrumentalṣaṭcakrabhedavivṛtiṭīkayā ṣaṭcakrabhedavivṛtiṭīkābhyām ṣaṭcakrabhedavivṛtiṭīkābhiḥ
Dativeṣaṭcakrabhedavivṛtiṭīkāyai ṣaṭcakrabhedavivṛtiṭīkābhyām ṣaṭcakrabhedavivṛtiṭīkābhyaḥ
Ablativeṣaṭcakrabhedavivṛtiṭīkāyāḥ ṣaṭcakrabhedavivṛtiṭīkābhyām ṣaṭcakrabhedavivṛtiṭīkābhyaḥ
Genitiveṣaṭcakrabhedavivṛtiṭīkāyāḥ ṣaṭcakrabhedavivṛtiṭīkayoḥ ṣaṭcakrabhedavivṛtiṭīkānām
Locativeṣaṭcakrabhedavivṛtiṭīkāyām ṣaṭcakrabhedavivṛtiṭīkayoḥ ṣaṭcakrabhedavivṛtiṭīkāsu

Adverb -ṣaṭcakrabhedavivṛtiṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria