सुबन्तावली ?षट्चक्रभेदटिप्पणी

Roma

स्त्रीएकद्विबहु
प्रथमाषट्चक्रभेदटिप्पणी षट्चक्रभेदटिप्पण्यौ षट्चक्रभेदटिप्पण्यः
सम्बोधनम्षट्चक्रभेदटिप्पणि षट्चक्रभेदटिप्पण्यौ षट्चक्रभेदटिप्पण्यः
द्वितीयाषट्चक्रभेदटिप्पणीम् षट्चक्रभेदटिप्पण्यौ षट्चक्रभेदटिप्पणीः
तृतीयाषट्चक्रभेदटिप्पण्या षट्चक्रभेदटिप्पणीभ्याम् षट्चक्रभेदटिप्पणीभिः
चतुर्थीषट्चक्रभेदटिप्पण्यै षट्चक्रभेदटिप्पणीभ्याम् षट्चक्रभेदटिप्पणीभ्यः
पञ्चमीषट्चक्रभेदटिप्पण्याः षट्चक्रभेदटिप्पणीभ्याम् षट्चक्रभेदटिप्पणीभ्यः
षष्ठीषट्चक्रभेदटिप्पण्याः षट्चक्रभेदटिप्पण्योः षट्चक्रभेदटिप्पणीनाम्
सप्तमीषट्चक्रभेदटिप्पण्याम् षट्चक्रभेदटिप्पण्योः षट्चक्रभेदटिप्पणीषु

समास षट्चक्रभेदटिप्पणि षट्चक्रभेदटिप्पणी

अव्यय ॰षट्चक्रभेदटिप्पणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria